सांब उवाच :-
आदिदेव नमस्तुभ्यं प्रसीद ममभास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
सप्ताऽश्वरथमारूढं प्रचंडं कश्यपात्मजं ।
श्वेतपद्मधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
लोहितं रथमारूढं सर्वलोकपितामहं ।
महापापहरं देवं तं सूर्यम् प्रणमाम्यहम ॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
बृंहितम् तेज:पुंजं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानाम् तं सूर्यंम् प्रणमाम्यहम ॥
बंधूकपुष्पसंकाशं हारकुण्डल भूषितं ।
एकचक्रधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगत्कर्तारं महातेजप्रदीपनं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगतां नाथं ज्ञानविज्ञानमोक्षदं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
सुर्याष्टकं पठेन्नित्यं गृहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवन भवेत ॥
आमिषं मधुपानं य: करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधी: शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥
।इति सुर्याष्टकं स्तोत्रं संपूर्णं ।
इसं सूर्याष्टकं का जो भी श्रद्धा पूर्वक पाठ करता है उसकी सभी ग्रहों से सम्बंधित पीड़ा समाप्त हो जाती है इससे पुत्र हीन को पुत्र प्राप्त होता है दरिद्री को धन प्राप्त होता है
आदिदेव नमस्तुभ्यं प्रसीद ममभास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
सप्ताऽश्वरथमारूढं प्रचंडं कश्यपात्मजं ।
श्वेतपद्मधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
लोहितं रथमारूढं सर्वलोकपितामहं ।
महापापहरं देवं तं सूर्यम् प्रणमाम्यहम ॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
बृंहितम् तेज:पुंजं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानाम् तं सूर्यंम् प्रणमाम्यहम ॥
बंधूकपुष्पसंकाशं हारकुण्डल भूषितं ।
एकचक्रधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगत्कर्तारं महातेजप्रदीपनं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
तं सूर्यम् जगतां नाथं ज्ञानविज्ञानमोक्षदं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥
सुर्याष्टकं पठेन्नित्यं गृहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवन भवेत ॥
आमिषं मधुपानं य: करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधी: शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥
।इति सुर्याष्टकं स्तोत्रं संपूर्णं ।
इसं सूर्याष्टकं का जो भी श्रद्धा पूर्वक पाठ करता है उसकी सभी ग्रहों से सम्बंधित पीड़ा समाप्त हो जाती है इससे पुत्र हीन को पुत्र प्राप्त होता है दरिद्री को धन प्राप्त होता है
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें